B 145-2 Vāmakeśvaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/2
Title: Vāmakeśvaratantra
Dimensions: 30 x 9.5 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4887
Remarks:
Reel No. B 145-2 Inventory No. 85079
Title Vāmakeśvaratantra-saṭīppaṇa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 30.0 x 9.5 cm
Folios 59
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4887
Manuscript Features
The text contains the root text and the commentary is viṣamapadaṭīppaṇi.
Excerpts
«Beginning of the root text:»
gaṇēśagrahanakṣatrayoginīrāśirūpiṇīṃ |
devīṃ mantra[ma]yī[ṃ] naugi(!) mātṛkāṃ pīṭharūpiṇīṃ 1 ||
praṇamāmī(!) mahādevīṃ mātṛkāṃ parameśvarī[ṃ] |
kālakahalle hṛllāllakaṃlanāsamakārinī(!) 2 ||<ref name="ftn1">Unmetrical stanza</ref> (fol. 1v2–3,6–7)
«Beginning of the commentary:»
❖ oṃ namaḥ tripurasundaryyai ||
śrīmatvāmakeśvarīgranthe[[ʼ]]vismaraṇārtham viṣamapadaṭippaṇaṃ likhyate |
devīśiṣya (!) praśiṣyo vā grantham avatārayituṃ namaskāraṃ karomi ||
mahādevī mātṛkāṃ praṇamāmi kayavāṅmanaprahvībhāvo namaskāra(!) | kiṃ bhūtāḥ gaṇēśagrahetyādi |
gaṇeśāś ca nakṣatrāś (!) ca yoginyarāśayaś ca te gaṇeśagrahanakṣatrayoginīrāśayas teṣāṃ rūpāni(!) vidyante yasyā sā tāṃ tadākāratayā saiva prasṛtetyarthaḥ || | (fol. 1v1–2,3–5 )
«End of the root text:»
caṃpakapāṭalādīni hūtvā vai śriyam āpnuyāt ||
śrīkhaṇḍaṃ aguruṃ vāpi karppūraourasaṃyutaṃ ||
hutvā palaṃ tṛmadhva(ktaṃ) kṛtvā smṛtvā maheśvari |
khecaro jāyate devi gatvā rātrau catuṣpathe ||
tathā dadhimadhukṣīramiśraṃ lājā maheśvari ||
hutvā na bādhyata(!) rogaiḥ kālamṛtyor yyamādibhiḥ || (fol. 58v1–2, 4–5, 7)
«End of the commentary:»
hutvā palaṃ trimadhvaktaṃ palamāsāstre(!)madhvaktaṃ madhukṣīraṃ śarkarāyuktaṃ miśraṃ hutvā catuṣpathe gatvā mantraṃ smaret homaṃ kṛtvā khecaro bhavet ||
...
tathā dadhimadhukṣīramiśraṃ tatvaṃ lājā kālamṛtyu(!)r yamādibhir nna bādhyate rogaiś ca || na kim api pīḍām utpadyate || bhagavatyā lokajananyā devyā prasamībhūte va ādhivyādhipraṇaśatīty arthaḥ || (fol. 58v6–7, 59r1)
Colophon
|| iti śrīmadvāmakeśvarīmahātantre sarvvatantrottamottame bahurūpāṣṭakapraṣṭā(!)re tripurī(!)pūjājapahomasādhanopāyasamastavidhiviṣamapadabodhanārthaṭippaṇakaṃ paṃcamaḥ paṭalaḥ samāptaḥ(!) || (fol. 59r2–3)
Microfilm Details
Reel No. B 145/2
Date of Filming 01-11-1971
Exposures 63
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-09-2008
Bibliography
<references/>