B 145-2 Vāmakeśvaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/2
Title: Vāmakeśvaratantra
Dimensions: 30 x 9.5 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4887
Remarks:


Reel No. B 145-2 Inventory No. 85079

Title Vāmakeśvaratantra-saṭīppaṇa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 30.0 x 9.5 cm

Folios 59

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4887

Manuscript Features

The text contains the root text and the commentary is viṣamapadaṭīppaṇi.

Excerpts

«Beginning of the root text:»

gaṇēśagrahanakṣatrayoginīrāśirūpiṇīṃ |

devīṃ mantra[ma]yī[ṃ] naugi(!) mātṛkāṃ pīṭharūpiṇīṃ 1 ||

praṇamāmī(!) mahādevīṃ mātṛkāṃ parameśvarī[ṃ] |

kālakahalle hṛllāllakaṃlanāsamakārinī(!) 2 ||<ref name="ftn1">Unmetrical stanza</ref> (fol. 1v2–3,6–7)

«Beginning of the commentary:»

❖ oṃ namaḥ tripurasundaryyai ||

śrīmatvāmakeśvarīgranthe[[ʼ]]vismaraṇārtham viṣamapadaṭippaṇaṃ likhyate |

devīśiṣya (!) praśiṣyo vā grantham avatārayituṃ namaskāraṃ karomi ||

mahādevī mātṛkāṃ praṇamāmi kayavāṅmanaprahvībhāvo namaskāra(!) | kiṃ bhūtāḥ gaṇēśagrahetyādi |

gaṇeśāś ca nakṣatrāś (!) ca yoginyarāśayaś ca te gaṇeśagrahanakṣatrayoginīrāśayas teṣāṃ rūpāni(!) vidyante yasyā sā tāṃ tadākāratayā saiva prasṛtetyarthaḥ || | (fol. 1v1–2,3–5 )

«End of the root text:»

caṃpakapāṭalādīni hūtvā vai śriyam āpnuyāt ||

śrīkhaṇḍaṃ aguruṃ vāpi karppūraourasaṃyutaṃ ||

hutvā palaṃ tṛmadhva(ktaṃ) kṛtvā smṛtvā maheśvari |

khecaro jāyate devi gatvā rātrau catuṣpathe ||

tathā dadhimadhukṣīramiśraṃ lājā maheśvari ||

hutvā na bādhyata(!) rogaiḥ kālamṛtyor yyamādibhiḥ || (fol. 58v1–2, 4–5, 7)

«End of the commentary:»

hutvā palaṃ trimadhvaktaṃ palamāsāstre(!)madhvaktaṃ madhukṣīraṃ śarkarāyuktaṃ miśraṃ hutvā catuṣpathe gatvā mantraṃ smaret homaṃ kṛtvā khecaro bhavet ||

...

tathā dadhimadhukṣīramiśraṃ tatvaṃ lājā kālamṛtyu(!)r yamādibhir nna bādhyate rogaiś ca || na kim api pīḍām utpadyate || bhagavatyā lokajananyā devyā prasamībhūte va ādhivyādhipraṇaśatīty arthaḥ || (fol. 58v6–7, 59r1)

Colophon

|| iti śrīmadvāmakeśvarīmahātantre sarvvatantrottamottame bahurūpāṣṭakapraṣṭā(!)re tripurī(!)pūjājapahomasādhanopāyasamastavidhiviṣamapadabodhanārthaṭippaṇakaṃ paṃcamaḥ paṭalaḥ samāptaḥ(!) || (fol. 59r2–3)

Microfilm Details

Reel No. B 145/2

Date of Filming 01-11-1971

Exposures 63

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-09-2008

Bibliography


<references/>